Declension table of ?jarjarībhūtā

Deva

FeminineSingularDualPlural
Nominativejarjarībhūtā jarjarībhūte jarjarībhūtāḥ
Vocativejarjarībhūte jarjarībhūte jarjarībhūtāḥ
Accusativejarjarībhūtām jarjarībhūte jarjarībhūtāḥ
Instrumentaljarjarībhūtayā jarjarībhūtābhyām jarjarībhūtābhiḥ
Dativejarjarībhūtāyai jarjarībhūtābhyām jarjarībhūtābhyaḥ
Ablativejarjarībhūtāyāḥ jarjarībhūtābhyām jarjarībhūtābhyaḥ
Genitivejarjarībhūtāyāḥ jarjarībhūtayoḥ jarjarībhūtānām
Locativejarjarībhūtāyām jarjarībhūtayoḥ jarjarībhūtāsu

Adverb -jarjarībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria