Declension table of ?jariṣṇu

Deva

NeuterSingularDualPlural
Nominativejariṣṇu jariṣṇunī jariṣṇūni
Vocativejariṣṇu jariṣṇunī jariṣṇūni
Accusativejariṣṇu jariṣṇunī jariṣṇūni
Instrumentaljariṣṇunā jariṣṇubhyām jariṣṇubhiḥ
Dativejariṣṇune jariṣṇubhyām jariṣṇubhyaḥ
Ablativejariṣṇunaḥ jariṣṇubhyām jariṣṇubhyaḥ
Genitivejariṣṇunaḥ jariṣṇunoḥ jariṣṇūnām
Locativejariṣṇuni jariṣṇunoḥ jariṣṇuṣu

Compound jariṣṇu -

Adverb -jariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria