Declension table of ?jaratkakṣa

Deva

MasculineSingularDualPlural
Nominativejaratkakṣaḥ jaratkakṣau jaratkakṣāḥ
Vocativejaratkakṣa jaratkakṣau jaratkakṣāḥ
Accusativejaratkakṣam jaratkakṣau jaratkakṣān
Instrumentaljaratkakṣeṇa jaratkakṣābhyām jaratkakṣaiḥ jaratkakṣebhiḥ
Dativejaratkakṣāya jaratkakṣābhyām jaratkakṣebhyaḥ
Ablativejaratkakṣāt jaratkakṣābhyām jaratkakṣebhyaḥ
Genitivejaratkakṣasya jaratkakṣayoḥ jaratkakṣāṇām
Locativejaratkakṣe jaratkakṣayoḥ jaratkakṣeṣu

Compound jaratkakṣa -

Adverb -jaratkakṣam -jaratkakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria