Declension table of ?jaratkārvāśrama

Deva

MasculineSingularDualPlural
Nominativejaratkārvāśramaḥ jaratkārvāśramau jaratkārvāśramāḥ
Vocativejaratkārvāśrama jaratkārvāśramau jaratkārvāśramāḥ
Accusativejaratkārvāśramam jaratkārvāśramau jaratkārvāśramān
Instrumentaljaratkārvāśrameṇa jaratkārvāśramābhyām jaratkārvāśramaiḥ jaratkārvāśramebhiḥ
Dativejaratkārvāśramāya jaratkārvāśramābhyām jaratkārvāśramebhyaḥ
Ablativejaratkārvāśramāt jaratkārvāśramābhyām jaratkārvāśramebhyaḥ
Genitivejaratkārvāśramasya jaratkārvāśramayoḥ jaratkārvāśramāṇām
Locativejaratkārvāśrame jaratkārvāśramayoḥ jaratkārvāśrameṣu

Compound jaratkārvāśrama -

Adverb -jaratkārvāśramam -jaratkārvāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria