Declension table of ?jaratkārupriyā

Deva

FeminineSingularDualPlural
Nominativejaratkārupriyā jaratkārupriye jaratkārupriyāḥ
Vocativejaratkārupriye jaratkārupriye jaratkārupriyāḥ
Accusativejaratkārupriyām jaratkārupriye jaratkārupriyāḥ
Instrumentaljaratkārupriyayā jaratkārupriyābhyām jaratkārupriyābhiḥ
Dativejaratkārupriyāyai jaratkārupriyābhyām jaratkārupriyābhyaḥ
Ablativejaratkārupriyāyāḥ jaratkārupriyābhyām jaratkārupriyābhyaḥ
Genitivejaratkārupriyāyāḥ jaratkārupriyayoḥ jaratkārupriyāṇām
Locativejaratkārupriyāyām jaratkārupriyayoḥ jaratkārupriyāsu

Adverb -jaratkārupriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria