Declension table of ?jaratī

Deva

FeminineSingularDualPlural
Nominativejaratī jaratyau jaratyaḥ
Vocativejarati jaratyau jaratyaḥ
Accusativejaratīm jaratyau jaratīḥ
Instrumentaljaratyā jaratībhyām jaratībhiḥ
Dativejaratyai jaratībhyām jaratībhyaḥ
Ablativejaratyāḥ jaratībhyām jaratībhyaḥ
Genitivejaratyāḥ jaratyoḥ jaratīnām
Locativejaratyām jaratyoḥ jaratīṣu

Compound jarati - jaratī -

Adverb -jarati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria