Declension table of ?jaradvṛkṣa

Deva

MasculineSingularDualPlural
Nominativejaradvṛkṣaḥ jaradvṛkṣau jaradvṛkṣāḥ
Vocativejaradvṛkṣa jaradvṛkṣau jaradvṛkṣāḥ
Accusativejaradvṛkṣam jaradvṛkṣau jaradvṛkṣān
Instrumentaljaradvṛkṣeṇa jaradvṛkṣābhyām jaradvṛkṣaiḥ jaradvṛkṣebhiḥ
Dativejaradvṛkṣāya jaradvṛkṣābhyām jaradvṛkṣebhyaḥ
Ablativejaradvṛkṣāt jaradvṛkṣābhyām jaradvṛkṣebhyaḥ
Genitivejaradvṛkṣasya jaradvṛkṣayoḥ jaradvṛkṣāṇām
Locativejaradvṛkṣe jaradvṛkṣayoḥ jaradvṛkṣeṣu

Compound jaradvṛkṣa -

Adverb -jaradvṛkṣam -jaradvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria