Declension table of ?jarāyudha

Deva

NeuterSingularDualPlural
Nominativejarāyudham jarāyudhe jarāyudhāni
Vocativejarāyudha jarāyudhe jarāyudhāni
Accusativejarāyudham jarāyudhe jarāyudhāni
Instrumentaljarāyudhena jarāyudhābhyām jarāyudhaiḥ
Dativejarāyudhāya jarāyudhābhyām jarāyudhebhyaḥ
Ablativejarāyudhāt jarāyudhābhyām jarāyudhebhyaḥ
Genitivejarāyudhasya jarāyudhayoḥ jarāyudhānām
Locativejarāyudhe jarāyudhayoḥ jarāyudheṣu

Compound jarāyudha -

Adverb -jarāyudham -jarāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria