Declension table of ?jarāyudha

Deva

MasculineSingularDualPlural
Nominativejarāyudhaḥ jarāyudhau jarāyudhāḥ
Vocativejarāyudha jarāyudhau jarāyudhāḥ
Accusativejarāyudham jarāyudhau jarāyudhān
Instrumentaljarāyudhena jarāyudhābhyām jarāyudhaiḥ jarāyudhebhiḥ
Dativejarāyudhāya jarāyudhābhyām jarāyudhebhyaḥ
Ablativejarāyudhāt jarāyudhābhyām jarāyudhebhyaḥ
Genitivejarāyudhasya jarāyudhayoḥ jarāyudhānām
Locativejarāyudhe jarāyudhayoḥ jarāyudheṣu

Compound jarāyudha -

Adverb -jarāyudham -jarāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria