Declension table of jarāyu

Deva

NeuterSingularDualPlural
Nominativejarāyu jarāyuṇī jarāyūṇi
Vocativejarāyu jarāyuṇī jarāyūṇi
Accusativejarāyu jarāyuṇī jarāyūṇi
Instrumentaljarāyuṇā jarāyubhyām jarāyubhiḥ
Dativejarāyuṇe jarāyubhyām jarāyubhyaḥ
Ablativejarāyuṇaḥ jarāyubhyām jarāyubhyaḥ
Genitivejarāyuṇaḥ jarāyuṇoḥ jarāyūṇām
Locativejarāyuṇi jarāyuṇoḥ jarāyuṣu

Compound jarāyu -

Adverb -jarāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria