Declension table of ?jarāyaṇi

Deva

MasculineSingularDualPlural
Nominativejarāyaṇiḥ jarāyaṇī jarāyaṇayaḥ
Vocativejarāyaṇe jarāyaṇī jarāyaṇayaḥ
Accusativejarāyaṇim jarāyaṇī jarāyaṇīn
Instrumentaljarāyaṇinā jarāyaṇibhyām jarāyaṇibhiḥ
Dativejarāyaṇaye jarāyaṇibhyām jarāyaṇibhyaḥ
Ablativejarāyaṇeḥ jarāyaṇibhyām jarāyaṇibhyaḥ
Genitivejarāyaṇeḥ jarāyaṇyoḥ jarāyaṇīnām
Locativejarāyaṇau jarāyaṇyoḥ jarāyaṇiṣu

Compound jarāyaṇi -

Adverb -jarāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria