Declension table of ?jarāvat

Deva

MasculineSingularDualPlural
Nominativejarāvān jarāvantau jarāvantaḥ
Vocativejarāvan jarāvantau jarāvantaḥ
Accusativejarāvantam jarāvantau jarāvataḥ
Instrumentaljarāvatā jarāvadbhyām jarāvadbhiḥ
Dativejarāvate jarāvadbhyām jarāvadbhyaḥ
Ablativejarāvataḥ jarāvadbhyām jarāvadbhyaḥ
Genitivejarāvataḥ jarāvatoḥ jarāvatām
Locativejarāvati jarāvatoḥ jarāvatsu

Compound jarāvat -

Adverb -jarāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria