Declension table of ?jarātura

Deva

MasculineSingularDualPlural
Nominativejarāturaḥ jarāturau jarāturāḥ
Vocativejarātura jarāturau jarāturāḥ
Accusativejarāturam jarāturau jarāturān
Instrumentaljarātureṇa jarāturābhyām jarāturaiḥ jarāturebhiḥ
Dativejarāturāya jarāturābhyām jarāturebhyaḥ
Ablativejarāturāt jarāturābhyām jarāturebhyaḥ
Genitivejarāturasya jarāturayoḥ jarāturāṇām
Locativejarāture jarāturayoḥ jarātureṣu

Compound jarātura -

Adverb -jarāturam -jarāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria