Declension table of ?jarāsandhapura

Deva

NeuterSingularDualPlural
Nominativejarāsandhapuram jarāsandhapure jarāsandhapurāṇi
Vocativejarāsandhapura jarāsandhapure jarāsandhapurāṇi
Accusativejarāsandhapuram jarāsandhapure jarāsandhapurāṇi
Instrumentaljarāsandhapureṇa jarāsandhapurābhyām jarāsandhapuraiḥ
Dativejarāsandhapurāya jarāsandhapurābhyām jarāsandhapurebhyaḥ
Ablativejarāsandhapurāt jarāsandhapurābhyām jarāsandhapurebhyaḥ
Genitivejarāsandhapurasya jarāsandhapurayoḥ jarāsandhapurāṇām
Locativejarāsandhapure jarāsandhapurayoḥ jarāsandhapureṣu

Compound jarāsandhapura -

Adverb -jarāsandhapuram -jarāsandhapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria