Declension table of ?jarāpuṣṭa

Deva

MasculineSingularDualPlural
Nominativejarāpuṣṭaḥ jarāpuṣṭau jarāpuṣṭāḥ
Vocativejarāpuṣṭa jarāpuṣṭau jarāpuṣṭāḥ
Accusativejarāpuṣṭam jarāpuṣṭau jarāpuṣṭān
Instrumentaljarāpuṣṭena jarāpuṣṭābhyām jarāpuṣṭaiḥ jarāpuṣṭebhiḥ
Dativejarāpuṣṭāya jarāpuṣṭābhyām jarāpuṣṭebhyaḥ
Ablativejarāpuṣṭāt jarāpuṣṭābhyām jarāpuṣṭebhyaḥ
Genitivejarāpuṣṭasya jarāpuṣṭayoḥ jarāpuṣṭānām
Locativejarāpuṣṭe jarāpuṣṭayoḥ jarāpuṣṭeṣu

Compound jarāpuṣṭa -

Adverb -jarāpuṣṭam -jarāpuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria