Declension table of ?jarānvitā

Deva

FeminineSingularDualPlural
Nominativejarānvitā jarānvite jarānvitāḥ
Vocativejarānvite jarānvite jarānvitāḥ
Accusativejarānvitām jarānvite jarānvitāḥ
Instrumentaljarānvitayā jarānvitābhyām jarānvitābhiḥ
Dativejarānvitāyai jarānvitābhyām jarānvitābhyaḥ
Ablativejarānvitāyāḥ jarānvitābhyām jarānvitābhyaḥ
Genitivejarānvitāyāḥ jarānvitayoḥ jarānvitānām
Locativejarānvitāyām jarānvitayoḥ jarānvitāsu

Adverb -jarānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria