Declension table of ?jarānvita

Deva

NeuterSingularDualPlural
Nominativejarānvitam jarānvite jarānvitāni
Vocativejarānvita jarānvite jarānvitāni
Accusativejarānvitam jarānvite jarānvitāni
Instrumentaljarānvitena jarānvitābhyām jarānvitaiḥ
Dativejarānvitāya jarānvitābhyām jarānvitebhyaḥ
Ablativejarānvitāt jarānvitābhyām jarānvitebhyaḥ
Genitivejarānvitasya jarānvitayoḥ jarānvitānām
Locativejarānvite jarānvitayoḥ jarānviteṣu

Compound jarānvita -

Adverb -jarānvitam -jarānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria