Declension table of ?jarāmṛtyu

Deva

MasculineSingularDualPlural
Nominativejarāmṛtyuḥ jarāmṛtyū jarāmṛtyavaḥ
Vocativejarāmṛtyo jarāmṛtyū jarāmṛtyavaḥ
Accusativejarāmṛtyum jarāmṛtyū jarāmṛtyūn
Instrumentaljarāmṛtyunā jarāmṛtyubhyām jarāmṛtyubhiḥ
Dativejarāmṛtyave jarāmṛtyubhyām jarāmṛtyubhyaḥ
Ablativejarāmṛtyoḥ jarāmṛtyubhyām jarāmṛtyubhyaḥ
Genitivejarāmṛtyoḥ jarāmṛtyvoḥ jarāmṛtyūnām
Locativejarāmṛtyau jarāmṛtyvoḥ jarāmṛtyuṣu

Compound jarāmṛtyu -

Adverb -jarāmṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria