Declension table of ?jarālakṣman

Deva

NeuterSingularDualPlural
Nominativejarālakṣma jarālakṣmaṇī jarālakṣmāṇi
Vocativejarālakṣman jarālakṣma jarālakṣmaṇī jarālakṣmāṇi
Accusativejarālakṣma jarālakṣmaṇī jarālakṣmāṇi
Instrumentaljarālakṣmaṇā jarālakṣmabhyām jarālakṣmabhiḥ
Dativejarālakṣmaṇe jarālakṣmabhyām jarālakṣmabhyaḥ
Ablativejarālakṣmaṇaḥ jarālakṣmabhyām jarālakṣmabhyaḥ
Genitivejarālakṣmaṇaḥ jarālakṣmaṇoḥ jarālakṣmaṇām
Locativejarālakṣmaṇi jarālakṣmaṇoḥ jarālakṣmasu

Compound jarālakṣma -

Adverb -jarālakṣma -jarālakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria