Declension table of ?jarādharma

Deva

MasculineSingularDualPlural
Nominativejarādharmaḥ jarādharmau jarādharmāḥ
Vocativejarādharma jarādharmau jarādharmāḥ
Accusativejarādharmam jarādharmau jarādharmān
Instrumentaljarādharmeṇa jarādharmābhyām jarādharmaiḥ jarādharmebhiḥ
Dativejarādharmāya jarādharmābhyām jarādharmebhyaḥ
Ablativejarādharmāt jarādharmābhyām jarādharmebhyaḥ
Genitivejarādharmasya jarādharmayoḥ jarādharmāṇām
Locativejarādharme jarādharmayoḥ jarādharmeṣu

Compound jarādharma -

Adverb -jarādharmam -jarādharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria