Declension table of ?jarābodhīya

Deva

NeuterSingularDualPlural
Nominativejarābodhīyam jarābodhīye jarābodhīyāni
Vocativejarābodhīya jarābodhīye jarābodhīyāni
Accusativejarābodhīyam jarābodhīye jarābodhīyāni
Instrumentaljarābodhīyena jarābodhīyābhyām jarābodhīyaiḥ
Dativejarābodhīyāya jarābodhīyābhyām jarābodhīyebhyaḥ
Ablativejarābodhīyāt jarābodhīyābhyām jarābodhīyebhyaḥ
Genitivejarābodhīyasya jarābodhīyayoḥ jarābodhīyānām
Locativejarābodhīye jarābodhīyayoḥ jarābodhīyeṣu

Compound jarābodhīya -

Adverb -jarābodhīyam -jarābodhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria