Declension table of ?jarābodhā

Deva

FeminineSingularDualPlural
Nominativejarābodhā jarābodhe jarābodhāḥ
Vocativejarābodhe jarābodhe jarābodhāḥ
Accusativejarābodhām jarābodhe jarābodhāḥ
Instrumentaljarābodhayā jarābodhābhyām jarābodhābhiḥ
Dativejarābodhāyai jarābodhābhyām jarābodhābhyaḥ
Ablativejarābodhāyāḥ jarābodhābhyām jarābodhābhyaḥ
Genitivejarābodhāyāḥ jarābodhayoḥ jarābodhānām
Locativejarābodhāyām jarābodhayoḥ jarābodhāsu

Adverb -jarābodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria