Declension table of ?jarābodha

Deva

NeuterSingularDualPlural
Nominativejarābodham jarābodhe jarābodhāni
Vocativejarābodha jarābodhe jarābodhāni
Accusativejarābodham jarābodhe jarābodhāni
Instrumentaljarābodhena jarābodhābhyām jarābodhaiḥ
Dativejarābodhāya jarābodhābhyām jarābodhebhyaḥ
Ablativejarābodhāt jarābodhābhyām jarābodhebhyaḥ
Genitivejarābodhasya jarābodhayoḥ jarābodhānām
Locativejarābodhe jarābodhayoḥ jarābodheṣu

Compound jarābodha -

Adverb -jarābodham -jarābodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria