Declension table of ?jarābhibhūtā

Deva

FeminineSingularDualPlural
Nominativejarābhibhūtā jarābhibhūte jarābhibhūtāḥ
Vocativejarābhibhūte jarābhibhūte jarābhibhūtāḥ
Accusativejarābhibhūtām jarābhibhūte jarābhibhūtāḥ
Instrumentaljarābhibhūtayā jarābhibhūtābhyām jarābhibhūtābhiḥ
Dativejarābhibhūtāyai jarābhibhūtābhyām jarābhibhūtābhyaḥ
Ablativejarābhibhūtāyāḥ jarābhibhūtābhyām jarābhibhūtābhyaḥ
Genitivejarābhibhūtāyāḥ jarābhibhūtayoḥ jarābhibhūtānām
Locativejarābhibhūtāyām jarābhibhūtayoḥ jarābhibhūtāsu

Adverb -jarābhibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria