Declension table of ?jarābhibhūta

Deva

NeuterSingularDualPlural
Nominativejarābhibhūtam jarābhibhūte jarābhibhūtāni
Vocativejarābhibhūta jarābhibhūte jarābhibhūtāni
Accusativejarābhibhūtam jarābhibhūte jarābhibhūtāni
Instrumentaljarābhibhūtena jarābhibhūtābhyām jarābhibhūtaiḥ
Dativejarābhibhūtāya jarābhibhūtābhyām jarābhibhūtebhyaḥ
Ablativejarābhibhūtāt jarābhibhūtābhyām jarābhibhūtebhyaḥ
Genitivejarābhibhūtasya jarābhibhūtayoḥ jarābhibhūtānām
Locativejarābhibhūte jarābhibhūtayoḥ jarābhibhūteṣu

Compound jarābhibhūta -

Adverb -jarābhibhūtam -jarābhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria