Declension table of ?jarābhibhūta

Deva

MasculineSingularDualPlural
Nominativejarābhibhūtaḥ jarābhibhūtau jarābhibhūtāḥ
Vocativejarābhibhūta jarābhibhūtau jarābhibhūtāḥ
Accusativejarābhibhūtam jarābhibhūtau jarābhibhūtān
Instrumentaljarābhibhūtena jarābhibhūtābhyām jarābhibhūtaiḥ jarābhibhūtebhiḥ
Dativejarābhibhūtāya jarābhibhūtābhyām jarābhibhūtebhyaḥ
Ablativejarābhibhūtāt jarābhibhūtābhyām jarābhibhūtebhyaḥ
Genitivejarābhibhūtasya jarābhibhūtayoḥ jarābhibhūtānām
Locativejarābhibhūte jarābhibhūtayoḥ jarābhibhūteṣu

Compound jarābhibhūta -

Adverb -jarābhibhūtam -jarābhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria