Declension table of ?jaraṭhita

Deva

NeuterSingularDualPlural
Nominativejaraṭhitam jaraṭhite jaraṭhitāni
Vocativejaraṭhita jaraṭhite jaraṭhitāni
Accusativejaraṭhitam jaraṭhite jaraṭhitāni
Instrumentaljaraṭhitena jaraṭhitābhyām jaraṭhitaiḥ
Dativejaraṭhitāya jaraṭhitābhyām jaraṭhitebhyaḥ
Ablativejaraṭhitāt jaraṭhitābhyām jaraṭhitebhyaḥ
Genitivejaraṭhitasya jaraṭhitayoḥ jaraṭhitānām
Locativejaraṭhite jaraṭhitayoḥ jaraṭhiteṣu

Compound jaraṭhita -

Adverb -jaraṭhitam -jaraṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria