Declension table of ?jaraṭhita

Deva

MasculineSingularDualPlural
Nominativejaraṭhitaḥ jaraṭhitau jaraṭhitāḥ
Vocativejaraṭhita jaraṭhitau jaraṭhitāḥ
Accusativejaraṭhitam jaraṭhitau jaraṭhitān
Instrumentaljaraṭhitena jaraṭhitābhyām jaraṭhitaiḥ jaraṭhitebhiḥ
Dativejaraṭhitāya jaraṭhitābhyām jaraṭhitebhyaḥ
Ablativejaraṭhitāt jaraṭhitābhyām jaraṭhitebhyaḥ
Genitivejaraṭhitasya jaraṭhitayoḥ jaraṭhitānām
Locativejaraṭhite jaraṭhitayoḥ jaraṭhiteṣu

Compound jaraṭhita -

Adverb -jaraṭhitam -jaraṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria