Declension table of ?japaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativejapaparāyaṇaḥ japaparāyaṇau japaparāyaṇāḥ
Vocativejapaparāyaṇa japaparāyaṇau japaparāyaṇāḥ
Accusativejapaparāyaṇam japaparāyaṇau japaparāyaṇān
Instrumentaljapaparāyaṇena japaparāyaṇābhyām japaparāyaṇaiḥ japaparāyaṇebhiḥ
Dativejapaparāyaṇāya japaparāyaṇābhyām japaparāyaṇebhyaḥ
Ablativejapaparāyaṇāt japaparāyaṇābhyām japaparāyaṇebhyaḥ
Genitivejapaparāyaṇasya japaparāyaṇayoḥ japaparāyaṇānām
Locativejapaparāyaṇe japaparāyaṇayoḥ japaparāyaṇeṣu

Compound japaparāyaṇa -

Adverb -japaparāyaṇam -japaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria