Declension table of ?janyu

Deva

MasculineSingularDualPlural
Nominativejanyuḥ janyū janyavaḥ
Vocativejanyo janyū janyavaḥ
Accusativejanyum janyū janyūn
Instrumentaljanyunā janyubhyām janyubhiḥ
Dativejanyave janyubhyām janyubhyaḥ
Ablativejanyoḥ janyubhyām janyubhyaḥ
Genitivejanyoḥ janyvoḥ janyūnām
Locativejanyau janyvoḥ janyuṣu

Compound janyu -

Adverb -janyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria