Declension table of ?janyīya

Deva

MasculineSingularDualPlural
Nominativejanyīyaḥ janyīyau janyīyāḥ
Vocativejanyīya janyīyau janyīyāḥ
Accusativejanyīyam janyīyau janyīyān
Instrumentaljanyīyena janyīyābhyām janyīyaiḥ janyīyebhiḥ
Dativejanyīyāya janyīyābhyām janyīyebhyaḥ
Ablativejanyīyāt janyīyābhyām janyīyebhyaḥ
Genitivejanyīyasya janyīyayoḥ janyīyānām
Locativejanyīye janyīyayoḥ janyīyeṣu

Compound janyīya -

Adverb -janyīyam -janyīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria