Declension table of ?janyavṛtti

Deva

FeminineSingularDualPlural
Nominativejanyavṛttiḥ janyavṛttī janyavṛttayaḥ
Vocativejanyavṛtte janyavṛttī janyavṛttayaḥ
Accusativejanyavṛttim janyavṛttī janyavṛttīḥ
Instrumentaljanyavṛttyā janyavṛttibhyām janyavṛttibhiḥ
Dativejanyavṛttyai janyavṛttaye janyavṛttibhyām janyavṛttibhyaḥ
Ablativejanyavṛttyāḥ janyavṛtteḥ janyavṛttibhyām janyavṛttibhyaḥ
Genitivejanyavṛttyāḥ janyavṛtteḥ janyavṛttyoḥ janyavṛttīnām
Locativejanyavṛttyām janyavṛttau janyavṛttyoḥ janyavṛttiṣu

Compound janyavṛtti -

Adverb -janyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria