Declension table of ?janyatā

Deva

FeminineSingularDualPlural
Nominativejanyatā janyate janyatāḥ
Vocativejanyate janyate janyatāḥ
Accusativejanyatām janyate janyatāḥ
Instrumentaljanyatayā janyatābhyām janyatābhiḥ
Dativejanyatāyai janyatābhyām janyatābhyaḥ
Ablativejanyatāyāḥ janyatābhyām janyatābhyaḥ
Genitivejanyatāyāḥ janyatayoḥ janyatānām
Locativejanyatāyām janyatayoḥ janyatāsu

Adverb -janyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria