Declension table of ?januṣāndhā

Deva

FeminineSingularDualPlural
Nominativejanuṣāndhā januṣāndhe januṣāndhāḥ
Vocativejanuṣāndhe januṣāndhe januṣāndhāḥ
Accusativejanuṣāndhām januṣāndhe januṣāndhāḥ
Instrumentaljanuṣāndhayā januṣāndhābhyām januṣāndhābhiḥ
Dativejanuṣāndhāyai januṣāndhābhyām januṣāndhābhyaḥ
Ablativejanuṣāndhāyāḥ januṣāndhābhyām januṣāndhābhyaḥ
Genitivejanuṣāndhāyāḥ januṣāndhayoḥ januṣāndhānām
Locativejanuṣāndhāyām januṣāndhayoḥ januṣāndhāsu

Adverb -januṣāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria