Declension table of ?januṣāndha

Deva

NeuterSingularDualPlural
Nominativejanuṣāndham januṣāndhe januṣāndhāni
Vocativejanuṣāndha januṣāndhe januṣāndhāni
Accusativejanuṣāndham januṣāndhe januṣāndhāni
Instrumentaljanuṣāndhena januṣāndhābhyām januṣāndhaiḥ
Dativejanuṣāndhāya januṣāndhābhyām januṣāndhebhyaḥ
Ablativejanuṣāndhāt januṣāndhābhyām januṣāndhebhyaḥ
Genitivejanuṣāndhasya januṣāndhayoḥ januṣāndhānām
Locativejanuṣāndhe januṣāndhayoḥ januṣāndheṣu

Compound januṣāndha -

Adverb -januṣāndham -januṣāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria