Declension table of ?jantva

Deva

NeuterSingularDualPlural
Nominativejantvam jantve jantvāni
Vocativejantva jantve jantvāni
Accusativejantvam jantve jantvāni
Instrumentaljantvena jantvābhyām jantvaiḥ
Dativejantvāya jantvābhyām jantvebhyaḥ
Ablativejantvāt jantvābhyām jantvebhyaḥ
Genitivejantvasya jantvayoḥ jantvānām
Locativejantve jantvayoḥ jantveṣu

Compound jantva -

Adverb -jantvam -jantvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria