Declension table of ?jantunāśana

Deva

NeuterSingularDualPlural
Nominativejantunāśanam jantunāśane jantunāśanāni
Vocativejantunāśana jantunāśane jantunāśanāni
Accusativejantunāśanam jantunāśane jantunāśanāni
Instrumentaljantunāśanena jantunāśanābhyām jantunāśanaiḥ
Dativejantunāśanāya jantunāśanābhyām jantunāśanebhyaḥ
Ablativejantunāśanāt jantunāśanābhyām jantunāśanebhyaḥ
Genitivejantunāśanasya jantunāśanayoḥ jantunāśanānām
Locativejantunāśane jantunāśanayoḥ jantunāśaneṣu

Compound jantunāśana -

Adverb -jantunāśanam -jantunāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria