Declension table of ?jantumat

Deva

MasculineSingularDualPlural
Nominativejantumān jantumantau jantumantaḥ
Vocativejantuman jantumantau jantumantaḥ
Accusativejantumantam jantumantau jantumataḥ
Instrumentaljantumatā jantumadbhyām jantumadbhiḥ
Dativejantumate jantumadbhyām jantumadbhyaḥ
Ablativejantumataḥ jantumadbhyām jantumadbhyaḥ
Genitivejantumataḥ jantumatoḥ jantumatām
Locativejantumati jantumatoḥ jantumatsu

Compound jantumat -

Adverb -jantumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria