Declension table of ?jantumātṛ

Deva

MasculineSingularDualPlural
Nominativejantumātā jantumātārau jantumātāraḥ
Vocativejantumātaḥ jantumātārau jantumātāraḥ
Accusativejantumātāram jantumātārau jantumātṝn
Instrumentaljantumātrā jantumātṛbhyām jantumātṛbhiḥ
Dativejantumātre jantumātṛbhyām jantumātṛbhyaḥ
Ablativejantumātuḥ jantumātṛbhyām jantumātṛbhyaḥ
Genitivejantumātuḥ jantumātroḥ jantumātṝṇām
Locativejantumātari jantumātroḥ jantumātṛṣu

Compound jantumātṛ -

Adverb -jantumātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria