Declension table of ?jantumārin

Deva

MasculineSingularDualPlural
Nominativejantumārī jantumāriṇau jantumāriṇaḥ
Vocativejantumārin jantumāriṇau jantumāriṇaḥ
Accusativejantumāriṇam jantumāriṇau jantumāriṇaḥ
Instrumentaljantumāriṇā jantumāribhyām jantumāribhiḥ
Dativejantumāriṇe jantumāribhyām jantumāribhyaḥ
Ablativejantumāriṇaḥ jantumāribhyām jantumāribhyaḥ
Genitivejantumāriṇaḥ jantumāriṇoḥ jantumāriṇām
Locativejantumāriṇi jantumāriṇoḥ jantumāriṣu

Compound jantumāri -

Adverb -jantumāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria