Declension table of ?jantulā

Deva

FeminineSingularDualPlural
Nominativejantulā jantule jantulāḥ
Vocativejantule jantule jantulāḥ
Accusativejantulām jantule jantulāḥ
Instrumentaljantulayā jantulābhyām jantulābhiḥ
Dativejantulāyai jantulābhyām jantulābhyaḥ
Ablativejantulāyāḥ jantulābhyām jantulābhyaḥ
Genitivejantulāyāḥ jantulayoḥ jantulānām
Locativejantulāyām jantulayoḥ jantulāsu

Adverb -jantulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria