Declension table of ?jantukārī

Deva

FeminineSingularDualPlural
Nominativejantukārī jantukāryau jantukāryaḥ
Vocativejantukāri jantukāryau jantukāryaḥ
Accusativejantukārīm jantukāryau jantukārīḥ
Instrumentaljantukāryā jantukārībhyām jantukārībhiḥ
Dativejantukāryai jantukārībhyām jantukārībhyaḥ
Ablativejantukāryāḥ jantukārībhyām jantukārībhyaḥ
Genitivejantukāryāḥ jantukāryoḥ jantukārīṇām
Locativejantukāryām jantukāryoḥ jantukārīṣu

Compound jantukāri - jantukārī -

Adverb -jantukāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria