Declension table of ?jantukā

Deva

FeminineSingularDualPlural
Nominativejantukā jantuke jantukāḥ
Vocativejantuke jantuke jantukāḥ
Accusativejantukām jantuke jantukāḥ
Instrumentaljantukayā jantukābhyām jantukābhiḥ
Dativejantukāyai jantukābhyām jantukābhyaḥ
Ablativejantukāyāḥ jantukābhyām jantukābhyaḥ
Genitivejantukāyāḥ jantukayoḥ jantukānām
Locativejantukāyām jantukayoḥ jantukāsu

Adverb -jantukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria