Declension table of ?jantujātamayā

Deva

FeminineSingularDualPlural
Nominativejantujātamayā jantujātamaye jantujātamayāḥ
Vocativejantujātamaye jantujātamaye jantujātamayāḥ
Accusativejantujātamayām jantujātamaye jantujātamayāḥ
Instrumentaljantujātamayayā jantujātamayābhyām jantujātamayābhiḥ
Dativejantujātamayāyai jantujātamayābhyām jantujātamayābhyaḥ
Ablativejantujātamayāyāḥ jantujātamayābhyām jantujātamayābhyaḥ
Genitivejantujātamayāyāḥ jantujātamayayoḥ jantujātamayānām
Locativejantujātamayāyām jantujātamayayoḥ jantujātamayāsu

Adverb -jantujātamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria