Declension table of ?jantujātamaya

Deva

NeuterSingularDualPlural
Nominativejantujātamayam jantujātamaye jantujātamayāni
Vocativejantujātamaya jantujātamaye jantujātamayāni
Accusativejantujātamayam jantujātamaye jantujātamayāni
Instrumentaljantujātamayena jantujātamayābhyām jantujātamayaiḥ
Dativejantujātamayāya jantujātamayābhyām jantujātamayebhyaḥ
Ablativejantujātamayāt jantujātamayābhyām jantujātamayebhyaḥ
Genitivejantujātamayasya jantujātamayayoḥ jantujātamayānām
Locativejantujātamaye jantujātamayayoḥ jantujātamayeṣu

Compound jantujātamaya -

Adverb -jantujātamayam -jantujātamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria