Declension table of ?jantughnī

Deva

FeminineSingularDualPlural
Nominativejantughnī jantughnyau jantughnyaḥ
Vocativejantughni jantughnyau jantughnyaḥ
Accusativejantughnīm jantughnyau jantughnīḥ
Instrumentaljantughnyā jantughnībhyām jantughnībhiḥ
Dativejantughnyai jantughnībhyām jantughnībhyaḥ
Ablativejantughnyāḥ jantughnībhyām jantughnībhyaḥ
Genitivejantughnyāḥ jantughnyoḥ jantughnīnām
Locativejantughnyām jantughnyoḥ jantughnīṣu

Compound jantughni - jantughnī -

Adverb -jantughni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria