Declension table of ?jantughna

Deva

MasculineSingularDualPlural
Nominativejantughnaḥ jantughnau jantughnāḥ
Vocativejantughna jantughnau jantughnāḥ
Accusativejantughnam jantughnau jantughnān
Instrumentaljantughnena jantughnābhyām jantughnaiḥ jantughnebhiḥ
Dativejantughnāya jantughnābhyām jantughnebhyaḥ
Ablativejantughnāt jantughnābhyām jantughnebhyaḥ
Genitivejantughnasya jantughnayoḥ jantughnānām
Locativejantughne jantughnayoḥ jantughneṣu

Compound jantughna -

Adverb -jantughnam -jantughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria