Declension table of ?janmaśodhana

Deva

NeuterSingularDualPlural
Nominativejanmaśodhanam janmaśodhane janmaśodhanāni
Vocativejanmaśodhana janmaśodhane janmaśodhanāni
Accusativejanmaśodhanam janmaśodhane janmaśodhanāni
Instrumentaljanmaśodhanena janmaśodhanābhyām janmaśodhanaiḥ
Dativejanmaśodhanāya janmaśodhanābhyām janmaśodhanebhyaḥ
Ablativejanmaśodhanāt janmaśodhanābhyām janmaśodhanebhyaḥ
Genitivejanmaśodhanasya janmaśodhanayoḥ janmaśodhanānām
Locativejanmaśodhane janmaśodhanayoḥ janmaśodhaneṣu

Compound janmaśodhana -

Adverb -janmaśodhanam -janmaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria