Declension table of ?janmavatā

Deva

FeminineSingularDualPlural
Nominativejanmavatā janmavate janmavatāḥ
Vocativejanmavate janmavate janmavatāḥ
Accusativejanmavatām janmavate janmavatāḥ
Instrumentaljanmavatayā janmavatābhyām janmavatābhiḥ
Dativejanmavatāyai janmavatābhyām janmavatābhyaḥ
Ablativejanmavatāyāḥ janmavatābhyām janmavatābhyaḥ
Genitivejanmavatāyāḥ janmavatayoḥ janmavatānām
Locativejanmavatāyām janmavatayoḥ janmavatāsu

Adverb -janmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria