Declension table of ?janmavasudhā

Deva

FeminineSingularDualPlural
Nominativejanmavasudhā janmavasudhe janmavasudhāḥ
Vocativejanmavasudhe janmavasudhe janmavasudhāḥ
Accusativejanmavasudhām janmavasudhe janmavasudhāḥ
Instrumentaljanmavasudhayā janmavasudhābhyām janmavasudhābhiḥ
Dativejanmavasudhāyai janmavasudhābhyām janmavasudhābhyaḥ
Ablativejanmavasudhāyāḥ janmavasudhābhyām janmavasudhābhyaḥ
Genitivejanmavasudhāyāḥ janmavasudhayoḥ janmavasudhānām
Locativejanmavasudhāyām janmavasudhayoḥ janmavasudhāsu

Adverb -janmavasudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria